B 310-30 Kavikarpaṭīkaracanā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 310/30
Title: Kavikarpaṭīkaracanā
Dimensions: 25 x 11.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7588
Remarks:


Reel No. B 310-30 Inventory No. 32413

Title Kavikarpaṭīracanā

Author Śaṃkudhara

Subject Chanda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.3 cm

Folios 10

Lines per Folio 9–12

Foliation figures in right-hand margin of the verso

Scribe Rāmacandra = tārā

King Rājendravikrama śāha

Place of Deposit NAK

Accession No. 5/7588

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yaḥ svātaṃtryasudhānidhānakuśalaḥ sāhityaratnālayaḥ

sānaṃdasphuṭagadhyapadhyaracanā prāgalbhya śaddhodayaḥ ||

yad vā cāmṛtapūrapūrṇavadanaḥ sadvṛṃdabaddhodayaḥ ||

stasyeyaṃ kavikarppaṭīkaracanā kaṃtḥe pratiṣtḥāpyatāṃ 1

yatrādi māṃ kaṇtḥagatāṃ vidhāya śrutopadeśād viditopadeśaḥ |

ajñātaśabdārtha viniścyopi ślokaṃ karotyeva sabhāsu śīghraṃ || 2 ||

ādau tāvad anuṣṭup chaṃdasā caṃdravarṇanam ārabhyate ||

tatrādau prathamapāde paṃcākṣhara nāmāni || (fol. 1r1–5)

End

prajñābhir gurusaṃnibho guṇavatāṃ | punaḥ saptākṣharāṇi | vidyāvinodī svayaṃ | śrībhiḥ prasanno guṇaiḥ | puṇyātmanāmagradhīḥ | caturthapāde dvādaśākṣharāṇi | tarkodarka viśuddha śuddha virutaḥ | śreyān sarvajaneṣu nirmalamatiḥ | satyānirjita śatrusāranivahaḥ | punaḥ saptākṣharāṇi | vāgīsvaroyaṃ nṛpaḥ | śrībhīmaseno nṛpa | jīpādayaṃ bhūpatiḥ | bhīmopamālokyatāṃ | vijñānapārāyayaṇaḥ (!) | śrīmānayaṃ rāyate || (fol. 9v10–10r2)

Colophon

iti śrīkavirājaśaṃkūdharaviracito kavikarpaṭikaracanā samāptā ||

lilekha rāmacandroyaṃ tāropākhyo mahāmatiḥ || (fol.10r2–3)

Microfilm Details

Reel No. B 310/30

Date of Filming 05-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-26-2004

Bibliography