B 310-30 Kavikarpaṭīkaracanā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 310/30
Title: Kavikarpaṭīkaracanā
Dimensions: 25 x 11.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7588
Remarks:
Reel No. B 310-30 Inventory No. 32413
Title Kavikarpaṭīracanā
Author Śaṃkudhara
Subject Chanda
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.3 cm
Folios 10
Lines per Folio 9–12
Foliation figures in right-hand margin of the verso
Scribe Rāmacandra = tārā
King Rājendravikrama śāha
Place of Deposit NAK
Accession No. 5/7588
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yaḥ svātaṃtryasudhānidhānakuśalaḥ sāhityaratnālayaḥ
sānaṃdasphuṭagadhyapadhyaracanā prāgalbhya śaddhodayaḥ ||
yad vā cāmṛtapūrapūrṇavadanaḥ sadvṛṃdabaddhodayaḥ ||
stasyeyaṃ kavikarppaṭīkaracanā kaṃtḥe pratiṣtḥāpyatāṃ 1
yatrādi māṃ kaṇtḥagatāṃ vidhāya śrutopadeśād viditopadeśaḥ |
ajñātaśabdārtha viniścyopi ślokaṃ karotyeva sabhāsu śīghraṃ || 2 ||
ādau tāvad anuṣṭup chaṃdasā caṃdravarṇanam ārabhyate ||
tatrādau prathamapāde paṃcākṣhara nāmāni || (fol. 1r1–5)
End
prajñābhir gurusaṃnibho guṇavatāṃ | punaḥ saptākṣharāṇi | vidyāvinodī svayaṃ | śrībhiḥ prasanno guṇaiḥ | puṇyātmanāmagradhīḥ | caturthapāde dvādaśākṣharāṇi | tarkodarka viśuddha śuddha virutaḥ | śreyān sarvajaneṣu nirmalamatiḥ | satyānirjita śatrusāranivahaḥ | punaḥ saptākṣharāṇi | vāgīsvaroyaṃ nṛpaḥ | śrībhīmaseno nṛpa | jīpādayaṃ bhūpatiḥ | bhīmopamālokyatāṃ | vijñānapārāyayaṇaḥ (!) | śrīmānayaṃ rāyate || (fol. 9v10–10r2)
Colophon
iti śrīkavirājaśaṃkūdharaviracito kavikarpaṭikaracanā samāptā ||
lilekha rāmacandroyaṃ tāropākhyo mahāmatiḥ || (fol.10r2–3)
Microfilm Details
Reel No. B 310/30
Date of Filming 05-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-26-2004
Bibliography